B 540-4 Caṇḍeśvaraśūlapaṇitantra
Manuscript culture infobox
Filmed in: B 540/4
Title: Caṇḍeśvaraśūlapaṇitantra
Dimensions: 24.5 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1772
Acc No.: NAK 3/460
Remarks: : Pratyaṅgirāstavarāja; A 864/8
Reel No. B 540/4
Inventory No. 14376
Title Pratyaṅgirāstavarāja
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 11.5 cm
Binding Hole
Folios 7
Lines per Folio 8–9
Foliation figures on the verso, in left under the abbeviation pratyaṃ. and in the left under the word rāmaḥ
Date of Copying ŚS 1772
Owner / Deliverer Śrīkṛṣṇalāla
Place of Deposit NAK
Accession No. 3/460
Manuscript Features
On the front cover-leaf is written : śrīkṛṣṇalālasya pustakam pratyaṃgirā samāptapatrā
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīdevyai namaḥ ||
oṁ pratyaṃgirāya namaḥ ||
oṁ asya śrīpratyaṃgirāmaṃtrasya mahādeva ṛṣir anuṣṭupchaṃdaḥ pratyaṃgirā devatā hrīṁ bījaṃ hūṁ śaktiḥ klĩṁ kīlakaṃ sarvāpacchāntaye viniyogaḥ ||
oṁ maṃdarasthaṃ sukhāsīnaṃ bhagavaṃtaṃ maheśvaraṃ ||
samupāgamya caraṇau pārvatī paripṛ[c]chati || 1 ||
devy uvāca ||
dhāriṇī paramā vidyā pratyaṃgirā mahodayā ||
naranārīhitārthāya bālānāṃ rakṣaṇāya ca || 2 || (fol. 1v1–5)
End
sarvopahārasaṃpanno raktavastraphalādibhiḥ ||
puṣpai[r] suraktavarṇaiś ca sādhayet kālikāṃ parāṃ ||
varṣād urdhvam ajaśreṣṭaṃ mṛgaṃvāvidhivadvaliṃ ||
marīcalājālavaṇaiḥ sarṣpair māraṇaṃ bhavet ||
mahāsaṃkaṭaroge ca na bhayaṃ vidyate kvacit ||
pretapiṃḍaṃ samādāya golakaṃ kārayet tataḥ ||
sādhyānām āṃkitā kṛtvā śatrūmayīṃ ca puttalīm ||
jīvaṃ tatra nidhāyaiva citāgnau prakṣipet tatah ||
ekāyutaṃ japaṃ kṛtvā trirātrau māraṇaṃ ripo[ḥ] ||
mahājvaro bhavet tasyā tāmrasya ca śalākayā ||
gṛhadvāre pravinyasya saptāhān māraṇaṃ dhruvaṃ || || (fol. 7r7–7v4)
Colophon
iti caṇḍeśvaraśūlapāṇimahātaṃtre haragaurīsaṃdāde pratyaṃgirāstavarājaḥ samāptiṃ †paphāṇa† || ||
śāke 1772 saṃvat 1902 likhitaṃ kṛṣṇalālaśarmaṇaḥ || || || || (fol. 7v4–6)
Microfilm Details
Reel No. B 540/4
Date of Filming 08-11-1973
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 24-01-2011