B 540-4 Caṇḍeśvaraśūlapaṇitantra

Manuscript culture infobox

Filmed in: B 540/4
Title: Caṇḍeśvaraśūlapaṇitantra
Dimensions: 24.5 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1772
Acc No.: NAK 3/460
Remarks: : Pratyaṅgirāstavarāja; A 864/8

Reel No. B 540/4

Inventory No. 14376

Title Pratyaṅgirāstavarāja

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.5 cm

Binding Hole

Folios 7

Lines per Folio 8–9

Foliation figures on the verso, in left under the abbeviation pratyaṃ. and in the left under the word rāmaḥ

Date of Copying ŚS 1772

Owner / Deliverer Śrīkṛṣṇalāla

Place of Deposit NAK

Accession No. 3/460

Manuscript Features

On the front cover-leaf is written : śrīkṛṣṇalālasya pustakam pratyaṃgirā samāptapatrā

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīdevyai namaḥ ||

oṁ pratyaṃgirāya namaḥ ||

oṁ asya śrīpratyaṃgirāmaṃtrasya mahādeva ṛṣir anuṣṭupchaṃdaḥ pratyaṃgirā devatā hrīṁ bījaṃ hūṁ śaktiḥ klĩṁ kīlakaṃ sarvāpacchāntaye viniyogaḥ ||

oṁ maṃdarasthaṃ sukhāsīnaṃ bhagavaṃtaṃ maheśvaraṃ ||
samupāgamya caraṇau pārvatī paripṛ[c]chati || 1 ||

devy uvāca ||

dhāriṇī paramā vidyā pratyaṃgirā mahodayā ||
naranārīhitārthāya bālānāṃ rakṣaṇāya ca || 2 || (fol. 1v1–5)

End

sarvopahārasaṃpanno raktavastraphalādibhiḥ ||
puṣpai[r] suraktavarṇaiś ca sādhayet kālikāṃ parāṃ ||

varṣād urdhvam ajaśreṣṭaṃ mṛgaṃvāvidhivadvaliṃ ||
marīcalājālavaṇaiḥ sarṣpair māraṇaṃ bhavet ||

mahāsaṃkaṭaroge ca na bhayaṃ vidyate kvacit ||
pretapiṃḍaṃ samādāya golakaṃ kārayet tataḥ ||

sādhyānām āṃkitā kṛtvā śatrūmayīṃ ca puttalīm ||
jīvaṃ tatra nidhāyaiva citāgnau prakṣipet tatah ||

ekāyutaṃ japaṃ kṛtvā trirātrau māraṇaṃ ripo[ḥ] ||
mahājvaro bhavet tasyā tāmrasya ca śalākayā ||

gṛhadvāre pravinyasya saptāhān māraṇaṃ dhruvaṃ ||    || (fol. 7r7–7v4)

Colophon

iti caṇḍeśvaraśūlapāṇimahātaṃtre haragaurīsaṃdāde pratyaṃgirāstavarājaḥ samāptiṃ †paphāṇa† ||    ||
śāke 1772 saṃvat 1902 likhitaṃ kṛṣṇalālaśarmaṇaḥ ||    ||    ||    || (fol. 7v4–6)

Microfilm Details

Reel No. B 540/4

Date of Filming 08-11-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 24-01-2011